लोटमान विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लोटमानः
लोटमानौ
लोटमानाः
संबोधन
लोटमान
लोटमानौ
लोटमानाः
द्वितीया
लोटमानम्
लोटमानौ
लोटमानान्
तृतीया
लोटमानेन
लोटमानाभ्याम्
लोटमानैः
चतुर्थी
लोटमानाय
लोटमानाभ्याम्
लोटमानेभ्यः
पंचमी
लोटमानात् / लोटमानाद्
लोटमानाभ्याम्
लोटमानेभ्यः
षष्ठी
लोटमानस्य
लोटमानयोः
लोटमानानाम्
सप्तमी
लोटमाने
लोटमानयोः
लोटमानेषु
एक
द्वि
अनेक
प्रथमा
लोटमानः
लोटमानौ
लोटमानाः
सम्बोधन
लोटमान
लोटमानौ
लोटमानाः
द्वितीया
लोटमानम्
लोटमानौ
लोटमानान्
तृतीया
लोटमानेन
लोटमानाभ्याम्
लोटमानैः
चतुर्थी
लोटमानाय
लोटमानाभ्याम्
लोटमानेभ्यः
पञ्चमी
लोटमानात् / लोटमानाद्
लोटमानाभ्याम्
लोटमानेभ्यः
षष्ठी
लोटमानस्य
लोटमानयोः
लोटमानानाम्
सप्तमी
लोटमाने
लोटमानयोः
लोटमानेषु
इतर