लोचित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोचितः
लोचितौ
लोचिताः
ಸಂಬೋಧನ
लोचित
लोचितौ
लोचिताः
ದ್ವಿತೀಯಾ
लोचितम्
लोचितौ
लोचितान्
ತೃತೀಯಾ
लोचितेन
लोचिताभ्याम्
लोचितैः
ಚತುರ್ಥೀ
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
ಪಂಚಮೀ
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
ಷಷ್ಠೀ
लोचितस्य
लोचितयोः
लोचितानाम्
ಸಪ್ತಮೀ
लोचिते
लोचितयोः
लोचितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोचितः
लोचितौ
लोचिताः
ಸಂಬೋಧನ
लोचित
लोचितौ
लोचिताः
ದ್ವಿತೀಯಾ
लोचितम्
लोचितौ
लोचितान्
ತೃತೀಯಾ
लोचितेन
लोचिताभ्याम्
लोचितैः
ಚತುರ್ಥೀ
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
ಪಂಚಮೀ
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
ಷಷ್ಠೀ
लोचितस्य
लोचितयोः
लोचितानाम्
ಸಪ್ತಮೀ
लोचिते
लोचितयोः
लोचितेषु
ಇತರರು