लोचित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लोचितः
लोचितौ
लोचिताः
संबोधन
लोचित
लोचितौ
लोचिताः
द्वितीया
लोचितम्
लोचितौ
लोचितान्
तृतीया
लोचितेन
लोचिताभ्याम्
लोचितैः
चतुर्थी
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
पंचमी
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
षष्ठी
लोचितस्य
लोचितयोः
लोचितानाम्
सप्तमी
लोचिते
लोचितयोः
लोचितेषु
एक
द्वि
अनेक
प्रथमा
लोचितः
लोचितौ
लोचिताः
सम्बोधन
लोचित
लोचितौ
लोचिताः
द्वितीया
लोचितम्
लोचितौ
लोचितान्
तृतीया
लोचितेन
लोचिताभ्याम्
लोचितैः
चतुर्थी
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
पञ्चमी
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
षष्ठी
लोचितस्य
लोचितयोः
लोचितानाम्
सप्तमी
लोचिते
लोचितयोः
लोचितेषु
इतर