लोचक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोचकः
लोचकौ
लोचकाः
ಸಂಬೋಧನ
लोचक
लोचकौ
लोचकाः
ದ್ವಿತೀಯಾ
लोचकम्
लोचकौ
लोचकान्
ತೃತೀಯಾ
लोचकेन
लोचकाभ्याम्
लोचकैः
ಚತುರ್ಥೀ
लोचकाय
लोचकाभ्याम्
लोचकेभ्यः
ಪಂಚಮೀ
लोचकात् / लोचकाद्
लोचकाभ्याम्
लोचकेभ्यः
ಷಷ್ಠೀ
लोचकस्य
लोचकयोः
लोचकानाम्
ಸಪ್ತಮೀ
लोचके
लोचकयोः
लोचकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोचकः
लोचकौ
लोचकाः
ಸಂಬೋಧನ
लोचक
लोचकौ
लोचकाः
ದ್ವಿತೀಯಾ
लोचकम्
लोचकौ
लोचकान्
ತೃತೀಯಾ
लोचकेन
लोचकाभ्याम्
लोचकैः
ಚತುರ್ಥೀ
लोचकाय
लोचकाभ्याम्
लोचकेभ्यः
ಪಂಚಮೀ
लोचकात् / लोचकाद्
लोचकाभ्याम्
लोचकेभ्यः
ಷಷ್ಠೀ
लोचकस्य
लोचकयोः
लोचकानाम्
ಸಪ್ತಮೀ
लोचके
लोचकयोः
लोचकेषु
ಇತರರು