लोकितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोकितव्यः
लोकितव्यौ
लोकितव्याः
ಸಂಬೋಧನ
लोकितव्य
लोकितव्यौ
लोकितव्याः
ದ್ವಿತೀಯಾ
लोकितव्यम्
लोकितव्यौ
लोकितव्यान्
ತೃತೀಯಾ
लोकितव्येन
लोकितव्याभ्याम्
लोकितव्यैः
ಚತುರ್ಥೀ
लोकितव्याय
लोकितव्याभ्याम्
लोकितव्येभ्यः
ಪಂಚಮೀ
लोकितव्यात् / लोकितव्याद्
लोकितव्याभ्याम्
लोकितव्येभ्यः
ಷಷ್ಠೀ
लोकितव्यस्य
लोकितव्ययोः
लोकितव्यानाम्
ಸಪ್ತಮೀ
लोकितव्ये
लोकितव्ययोः
लोकितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोकितव्यः
लोकितव्यौ
लोकितव्याः
ಸಂಬೋಧನ
लोकितव्य
लोकितव्यौ
लोकितव्याः
ದ್ವಿತೀಯಾ
लोकितव्यम्
लोकितव्यौ
लोकितव्यान्
ತೃತೀಯಾ
लोकितव्येन
लोकितव्याभ्याम्
लोकितव्यैः
ಚತುರ್ಥೀ
लोकितव्याय
लोकितव्याभ्याम्
लोकितव्येभ्यः
ಪಂಚಮೀ
लोकितव्यात् / लोकितव्याद्
लोकितव्याभ्याम्
लोकितव्येभ्यः
ಷಷ್ಠೀ
लोकितव्यस्य
लोकितव्ययोः
लोकितव्यानाम्
ಸಪ್ತಮೀ
लोकितव्ये
लोकितव्ययोः
लोकितव्येषु
ಇತರರು