लोकनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोकनीयः
लोकनीयौ
लोकनीयाः
ಸಂಬೋಧನ
लोकनीय
लोकनीयौ
लोकनीयाः
ದ್ವಿತೀಯಾ
लोकनीयम्
लोकनीयौ
लोकनीयान्
ತೃತೀಯಾ
लोकनीयेन
लोकनीयाभ्याम्
लोकनीयैः
ಚತುರ್ಥೀ
लोकनीयाय
लोकनीयाभ्याम्
लोकनीयेभ्यः
ಪಂಚಮೀ
लोकनीयात् / लोकनीयाद्
लोकनीयाभ्याम्
लोकनीयेभ्यः
ಷಷ್ಠೀ
लोकनीयस्य
लोकनीययोः
लोकनीयानाम्
ಸಪ್ತಮೀ
लोकनीये
लोकनीययोः
लोकनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोकनीयः
लोकनीयौ
लोकनीयाः
ಸಂಬೋಧನ
लोकनीय
लोकनीयौ
लोकनीयाः
ದ್ವಿತೀಯಾ
लोकनीयम्
लोकनीयौ
लोकनीयान्
ತೃತೀಯಾ
लोकनीयेन
लोकनीयाभ्याम्
लोकनीयैः
ಚತುರ್ಥೀ
लोकनीयाय
लोकनीयाभ्याम्
लोकनीयेभ्यः
ಪಂಚಮೀ
लोकनीयात् / लोकनीयाद्
लोकनीयाभ्याम्
लोकनीयेभ्यः
ಷಷ್ಠೀ
लोकनीयस्य
लोकनीययोः
लोकनीयानाम्
ಸಪ್ತಮೀ
लोकनीये
लोकनीययोः
लोकनीयेषु
ಇತರರು