लोकनाथ ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोकनाथः
लोकनाथौ
लोकनाथाः
ಸಂಬೋಧನ
लोकनाथ
लोकनाथौ
लोकनाथाः
ದ್ವಿತೀಯಾ
लोकनाथम्
लोकनाथौ
लोकनाथान्
ತೃತೀಯಾ
लोकनाथेन
लोकनाथाभ्याम्
लोकनाथैः
ಚತುರ್ಥೀ
लोकनाथाय
लोकनाथाभ्याम्
लोकनाथेभ्यः
ಪಂಚಮೀ
लोकनाथात् / लोकनाथाद्
लोकनाथाभ्याम्
लोकनाथेभ्यः
ಷಷ್ಠೀ
लोकनाथस्य
लोकनाथयोः
लोकनाथानाम्
ಸಪ್ತಮೀ
लोकनाथे
लोकनाथयोः
लोकनाथेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोकनाथः
लोकनाथौ
लोकनाथाः
ಸಂಬೋಧನ
लोकनाथ
लोकनाथौ
लोकनाथाः
ದ್ವಿತೀಯಾ
लोकनाथम्
लोकनाथौ
लोकनाथान्
ತೃತೀಯಾ
लोकनाथेन
लोकनाथाभ्याम्
लोकनाथैः
ಚತುರ್ಥೀ
लोकनाथाय
लोकनाथाभ्याम्
लोकनाथेभ्यः
ಪಂಚಮೀ
लोकनाथात् / लोकनाथाद्
लोकनाथाभ्याम्
लोकनाथेभ्यः
ಷಷ್ಠೀ
लोकनाथस्य
लोकनाथयोः
लोकनाथानाम्
ಸಪ್ತಮೀ
लोकनाथे
लोकनाथयोः
लोकनाथेषु