लोक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लोकः
लोकौ
लोकाः
ಸಂಬೋಧನ
लोक
लोकौ
लोकाः
ದ್ವಿತೀಯಾ
लोकम्
लोकौ
लोकान्
ತೃತೀಯಾ
लोकेन
लोकाभ्याम्
लोकैः
ಚತುರ್ಥೀ
लोकाय
लोकाभ्याम्
लोकेभ्यः
ಪಂಚಮೀ
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
ಷಷ್ಠೀ
लोकस्य
लोकयोः
लोकानाम्
ಸಪ್ತಮೀ
लोके
लोकयोः
लोकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लोकः
लोकौ
लोकाः
ಸಂಬೋಧನ
लोक
लोकौ
लोकाः
ದ್ವಿತೀಯಾ
लोकम्
लोकौ
लोकान्
ತೃತೀಯಾ
लोकेन
लोकाभ्याम्
लोकैः
ಚತುರ್ಥೀ
लोकाय
लोकाभ्याम्
लोकेभ्यः
ಪಂಚಮೀ
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
ಷಷ್ಠೀ
लोकस्य
लोकयोः
लोकानाम्
ಸಪ್ತಮೀ
लोके
लोकयोः
लोकेषु


ಇತರರು