लोक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लोकः
लोकौ
लोकाः
संबोधन
लोक
लोकौ
लोकाः
द्वितीया
लोकम्
लोकौ
लोकान्
तृतीया
लोकेन
लोकाभ्याम्
लोकैः
चतुर्थी
लोकाय
लोकाभ्याम्
लोकेभ्यः
पंचमी
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
षष्ठी
लोकस्य
लोकयोः
लोकानाम्
सप्तमी
लोके
लोकयोः
लोकेषु
 
एक
द्वि
अनेक
प्रथमा
लोकः
लोकौ
लोकाः
सम्बोधन
लोक
लोकौ
लोकाः
द्वितीया
लोकम्
लोकौ
लोकान्
तृतीया
लोकेन
लोकाभ्याम्
लोकैः
चतुर्थी
लोकाय
लोकाभ्याम्
लोकेभ्यः
पञ्चमी
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
षष्ठी
लोकस्य
लोकयोः
लोकानाम्
सप्तमी
लोके
लोकयोः
लोकेषु


इतर