लेश्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लेश्यः
लेश्यौ
लेश्याः
ಸಂಬೋಧನ
लेश्य
लेश्यौ
लेश्याः
ದ್ವಿತೀಯಾ
लेश्यम्
लेश्यौ
लेश्यान्
ತೃತೀಯಾ
लेश्येन
लेश्याभ्याम्
लेश्यैः
ಚತುರ್ಥೀ
लेश्याय
लेश्याभ्याम्
लेश्येभ्यः
ಪಂಚಮೀ
लेश्यात् / लेश्याद्
लेश्याभ्याम्
लेश्येभ्यः
ಷಷ್ಠೀ
लेश्यस्य
लेश्ययोः
लेश्यानाम्
ಸಪ್ತಮೀ
लेश्ये
लेश्ययोः
लेश्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लेश्यः
लेश्यौ
लेश्याः
ಸಂಬೋಧನ
लेश्य
लेश्यौ
लेश्याः
ದ್ವಿತೀಯಾ
लेश्यम्
लेश्यौ
लेश्यान्
ತೃತೀಯಾ
लेश्येन
लेश्याभ्याम्
लेश्यैः
ಚತುರ್ಥೀ
लेश्याय
लेश्याभ्याम्
लेश्येभ्यः
ಪಂಚಮೀ
लेश्यात् / लेश्याद्
लेश्याभ्याम्
लेश्येभ्यः
ಷಷ್ಠೀ
लेश्यस्य
लेश्ययोः
लेश्यानाम्
ಸಪ್ತಮೀ
लेश्ये
लेश्ययोः
लेश्येषु


ಇತರರು