लू विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लूः
लुवौ
लुवः
संबोधन
लूः
लुवौ
लुवः
द्वितीया
लुवम्
लुवौ
लुवः
तृतीया
लुवा
लूभ्याम्
लूभिः
चतुर्थी
लुवे
लूभ्याम्
लूभ्यः
पंचमी
लुवः
लूभ्याम्
लूभ्यः
षष्ठी
लुवः
लुवोः
लुवाम्
सप्तमी
लुवि
लुवोः
लूषु
 
एक
द्वि
अनेक
प्रथमा
लूः
लुवौ
लुवः
सम्बोधन
लूः
लुवौ
लुवः
द्वितीया
लुवम्
लुवौ
लुवः
तृतीया
लुवा
लूभ्याम्
लूभिः
चतुर्थी
लुवे
लूभ्याम्
लूभ्यः
पञ्चमी
लुवः
लूभ्याम्
लूभ्यः
षष्ठी
लुवः
लुवोः
लुवाम्
सप्तमी
लुवि
लुवोः
लूषु