लिह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लिट् / लिड्
लिहौ
लिहः
ಸಂಬೋಧನ
लिट् / लिड्
लिहौ
लिहः
ದ್ವಿತೀಯಾ
लिहम्
लिहौ
लिहः
ತೃತೀಯಾ
लिहा
लिड्भ्याम्
लिड्भिः
ಚತುರ್ಥೀ
लिहे
लिड्भ्याम्
लिड्भ्यः
ಪಂಚಮೀ
लिहः
लिड्भ्याम्
लिड्भ्यः
ಷಷ್ಠೀ
लिहः
लिहोः
लिहाम्
ಸಪ್ತಮೀ
लिहि
लिहोः
लिट्त्सु / लिट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लिट् / लिड्
लिहौ
लिहः
ಸಂಬೋಧನ
लिट् / लिड्
लिहौ
लिहः
ದ್ವಿತೀಯಾ
लिहम्
लिहौ
लिहः
ತೃತೀಯಾ
लिहा
लिड्भ्याम्
लिड्भिः
ಚತುರ್ಥೀ
लिहे
लिड्भ्याम्
लिड्भ्यः
ಪಂಚಮೀ
लिहः
लिड्भ्याम्
लिड्भ्यः
ಷಷ್ಠೀ
लिहः
लिहोः
लिहाम्
ಸಪ್ತಮೀ
लिहि
लिहोः
लिट्त्सु / लिट्सु