लिह् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लिट् / लिड्
लिहौ
लिहः
संबोधन
लिट् / लिड्
लिहौ
लिहः
द्वितीया
लिहम्
लिहौ
लिहः
तृतीया
लिहा
लिड्भ्याम्
लिड्भिः
चतुर्थी
लिहे
लिड्भ्याम्
लिड्भ्यः
पंचमी
लिहः
लिड्भ्याम्
लिड्भ्यः
षष्ठी
लिहः
लिहोः
लिहाम्
सप्तमी
लिहि
लिहोः
लिट्त्सु / लिट्सु
 
एक
द्वि
अनेक
प्रथमा
लिट् / लिड्
लिहौ
लिहः
सम्बोधन
लिट् / लिड्
लिहौ
लिहः
द्वितीया
लिहम्
लिहौ
लिहः
तृतीया
लिहा
लिड्भ्याम्
लिड्भिः
चतुर्थी
लिहे
लिड्भ्याम्
लिड्भ्यः
पञ्चमी
लिहः
लिड्भ्याम्
लिड्भ्यः
षष्ठी
लिहः
लिहोः
लिहाम्
सप्तमी
लिहि
लिहोः
लिट्त्सु / लिट्सु