लाघमाना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लाघमाना
लाघमाने
लाघमानाः
ಸಂಬೋಧನ
लाघमाने
लाघमाने
लाघमानाः
ದ್ವಿತೀಯಾ
लाघमानाम्
लाघमाने
लाघमानाः
ತೃತೀಯಾ
लाघमानया
लाघमानाभ्याम्
लाघमानाभिः
ಚತುರ್ಥೀ
लाघमानायै
लाघमानाभ्याम्
लाघमानाभ्यः
ಪಂಚಮೀ
लाघमानायाः
लाघमानाभ्याम्
लाघमानाभ्यः
ಷಷ್ಠೀ
लाघमानायाः
लाघमानयोः
लाघमानानाम्
ಸಪ್ತಮೀ
लाघमानायाम्
लाघमानयोः
लाघमानासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लाघमाना
लाघमाने
लाघमानाः
ಸಂಬೋಧನ
लाघमाने
लाघमाने
लाघमानाः
ದ್ವಿತೀಯಾ
लाघमानाम्
लाघमाने
लाघमानाः
ತೃತೀಯಾ
लाघमानया
लाघमानाभ्याम्
लाघमानाभिः
ಚತುರ್ಥೀ
लाघमानायै
लाघमानाभ्याम्
लाघमानाभ्यः
ಪಂಚಮೀ
लाघमानायाः
लाघमानाभ्याम्
लाघमानाभ्यः
ಷಷ್ಠೀ
लाघमानायाः
लाघमानयोः
लाघमानानाम्
ಸಪ್ತಮೀ
लाघमानायाम्
लाघमानयोः
लाघमानासु


ಇತರರು