लवण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लवणम्
लवणे
लवणानि
ಸಂಬೋಧನ
लवण
लवणे
लवणानि
ದ್ವಿತೀಯಾ
लवणम्
लवणे
लवणानि
ತೃತೀಯಾ
लवणेन
लवणाभ्याम्
लवणैः
ಚತುರ್ಥೀ
लवणाय
लवणाभ्याम्
लवणेभ्यः
ಪಂಚಮೀ
लवणात् / लवणाद्
लवणाभ्याम्
लवणेभ्यः
ಷಷ್ಠೀ
लवणस्य
लवणयोः
लवणानाम्
ಸಪ್ತಮೀ
लवणे
लवणयोः
लवणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लवणम्
लवणे
लवणानि
ಸಂಬೋಧನ
लवण
लवणे
लवणानि
ದ್ವಿತೀಯಾ
लवणम्
लवणे
लवणानि
ತೃತೀಯಾ
लवणेन
लवणाभ्याम्
लवणैः
ಚತುರ್ಥೀ
लवणाय
लवणाभ्याम्
लवणेभ्यः
ಪಂಚಮೀ
लवणात् / लवणाद्
लवणाभ्याम्
लवणेभ्यः
ಷಷ್ಠೀ
लवणस्य
लवणयोः
लवणानाम्
ಸಪ್ತಮೀ
लवणे
लवणयोः
लवणेषु


ಇತರರು