लङ्गित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लङ्गितम्
लङ्गिते
लङ्गितानि
ಸಂಬೋಧನ
लङ्गित
लङ्गिते
लङ्गितानि
ದ್ವಿತೀಯಾ
लङ्गितम्
लङ्गिते
लङ्गितानि
ತೃತೀಯಾ
लङ्गितेन
लङ्गिताभ्याम्
लङ्गितैः
ಚತುರ್ಥೀ
लङ्गिताय
लङ्गिताभ्याम्
लङ्गितेभ्यः
ಪಂಚಮೀ
लङ्गितात् / लङ्गिताद्
लङ्गिताभ्याम्
लङ्गितेभ्यः
ಷಷ್ಠೀ
लङ्गितस्य
लङ्गितयोः
लङ्गितानाम्
ಸಪ್ತಮೀ
लङ्गिते
लङ्गितयोः
लङ्गितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लङ्गितम्
लङ्गिते
लङ्गितानि
ಸಂಬೋಧನ
लङ्गित
लङ्गिते
लङ्गितानि
ದ್ವಿತೀಯಾ
लङ्गितम्
लङ्गिते
लङ्गितानि
ತೃತೀಯಾ
लङ्गितेन
लङ्गिताभ्याम्
लङ्गितैः
ಚತುರ್ಥೀ
लङ्गिताय
लङ्गिताभ्याम्
लङ्गितेभ्यः
ಪಂಚಮೀ
लङ्गितात् / लङ्गिताद्
लङ्गिताभ्याम्
लङ्गितेभ्यः
ಷಷ್ಠೀ
लङ्गितस्य
लङ्गितयोः
लङ्गितानाम्
ಸಪ್ತಮೀ
लङ्गिते
लङ्गितयोः
लङ्गितेषु


ಇತರರು