लङ्गत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ಸಂಬೋಧನ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ದ್ವಿತೀಯಾ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ತೃತೀಯಾ
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
ಚತುರ್ಥೀ
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
ಪಂಚಮೀ
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ಷಷ್ಠೀ
लङ्गतः
लङ्गतोः
लङ्गताम्
ಸಪ್ತಮೀ
लङ्गति
लङ्गतोः
लङ्गत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ಸಂಬೋಧನ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ದ್ವಿತೀಯಾ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ತೃತೀಯಾ
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
ಚತುರ್ಥೀ
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
ಪಂಚಮೀ
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ಷಷ್ಠೀ
लङ्गतः
लङ्गतोः
लङ्गताम्
ಸಪ್ತಮೀ
लङ्गति
लङ्गतोः
लङ्गत्सु


ಇತರರು