लङ्गत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ସମ୍ବୋଧନ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ଦ୍ୱିତୀୟା
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ତୃତୀୟା
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
ଚତୁର୍ଥୀ
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
ପଞ୍ଚମୀ
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ଷଷ୍ଠୀ
लङ्गतः
लङ्गतोः
लङ्गताम्
ସପ୍ତମୀ
लङ्गति
लङ्गतोः
लङ्गत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ସମ୍ବୋଧନ
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ଦ୍ୱିତୀୟା
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ତୃତୀୟା
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
ଚତୁର୍ଥୀ
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
ପଞ୍ଚମୀ
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ଷଷ୍ଠୀ
लङ्गतः
लङ्गतोः
लङ्गताम्
ସପ୍ତମୀ
लङ्गति
लङ्गतोः
लङ्गत्सु


ଅନ୍ୟ