लङ्खितवती विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लङ्खितवती
लङ्खितवत्यौ
लङ्खितवत्यः
संबोधन
लङ्खितवति
लङ्खितवत्यौ
लङ्खितवत्यः
द्वितीया
लङ्खितवतीम्
लङ्खितवत्यौ
लङ्खितवतीः
तृतीया
लङ्खितवत्या
लङ्खितवतीभ्याम्
लङ्खितवतीभिः
चतुर्थी
लङ्खितवत्यै
लङ्खितवतीभ्याम्
लङ्खितवतीभ्यः
पंचमी
लङ्खितवत्याः
लङ्खितवतीभ्याम्
लङ्खितवतीभ्यः
षष्ठी
लङ्खितवत्याः
लङ्खितवत्योः
लङ्खितवतीनाम्
सप्तमी
लङ्खितवत्याम्
लङ्खितवत्योः
लङ्खितवतीषु
 
एक
द्वि
अनेक
प्रथमा
लङ्खितवती
लङ्खितवत्यौ
लङ्खितवत्यः
सम्बोधन
लङ्खितवति
लङ्खितवत्यौ
लङ्खितवत्यः
द्वितीया
लङ्खितवतीम्
लङ्खितवत्यौ
लङ्खितवतीः
तृतीया
लङ्खितवत्या
लङ्खितवतीभ्याम्
लङ्खितवतीभिः
चतुर्थी
लङ्खितवत्यै
लङ्खितवतीभ्याम्
लङ्खितवतीभ्यः
पञ्चमी
लङ्खितवत्याः
लङ्खितवतीभ्याम्
लङ्खितवतीभ्यः
षष्ठी
लङ्खितवत्याः
लङ्खितवत्योः
लङ्खितवतीनाम्
सप्तमी
लङ्खितवत्याम्
लङ्खितवत्योः
लङ्खितवतीषु


इतर