लङ्खित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लङ्खितम्
लङ्खिते
लङ्खितानि
ಸಂಬೋಧನ
लङ्खित
लङ्खिते
लङ्खितानि
ದ್ವಿತೀಯಾ
लङ्खितम्
लङ्खिते
लङ्खितानि
ತೃತೀಯಾ
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
ಚತುರ್ಥೀ
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
ಪಂಚಮೀ
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
ಷಷ್ಠೀ
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
ಸಪ್ತಮೀ
लङ्खिते
लङ्खितयोः
लङ्खितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लङ्खितम्
लङ्खिते
लङ्खितानि
ಸಂಬೋಧನ
लङ्खित
लङ्खिते
लङ्खितानि
ದ್ವಿತೀಯಾ
लङ्खितम्
लङ्खिते
लङ्खितानि
ತೃತೀಯಾ
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
ಚತುರ್ಥೀ
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
ಪಂಚಮೀ
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
ಷಷ್ಠೀ
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
ಸಪ್ತಮೀ
लङ्खिते
लङ्खितयोः
लङ्खितेषु


ಇತರರು