लङ्खित विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
लङ्खितम्
लङ्खिते
लङ्खितानि
संबोधन
लङ्खित
लङ्खिते
लङ्खितानि
द्वितीया
लङ्खितम्
लङ्खिते
लङ्खितानि
तृतीया
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
चतुर्थी
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
पंचमी
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
षष्ठी
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
सप्तमी
लङ्खिते
लङ्खितयोः
लङ्खितेषु
 
एक
द्वि
अनेक
प्रथमा
लङ्खितम्
लङ्खिते
लङ्खितानि
सम्बोधन
लङ्खित
लङ्खिते
लङ्खितानि
द्वितीया
लङ्खितम्
लङ्खिते
लङ्खितानि
तृतीया
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
चतुर्थी
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
पञ्चमी
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
षष्ठी
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
सप्तमी
लङ्खिते
लङ्खितयोः
लङ्खितेषु


इतर