लग्न ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
लग्नम्
लग्ने
लग्नानि
ಸಂಬೋಧನ
लग्न
लग्ने
लग्नानि
ದ್ವಿತೀಯಾ
लग्नम्
लग्ने
लग्नानि
ತೃತೀಯಾ
लग्नेन
लग्नाभ्याम्
लग्नैः
ಚತುರ್ಥೀ
लग्नाय
लग्नाभ्याम्
लग्नेभ्यः
ಪಂಚಮೀ
लग्नात् / लग्नाद्
लग्नाभ्याम्
लग्नेभ्यः
ಷಷ್ಠೀ
लग्नस्य
लग्नयोः
लग्नानाम्
ಸಪ್ತಮೀ
लग्ने
लग्नयोः
लग्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
लग्नम्
लग्ने
लग्नानि
ಸಂಬೋಧನ
लग्न
लग्ने
लग्नानि
ದ್ವಿತೀಯಾ
लग्नम्
लग्ने
लग्नानि
ತೃತೀಯಾ
लग्नेन
लग्नाभ्याम्
लग्नैः
ಚತುರ್ಥೀ
लग्नाय
लग्नाभ्याम्
लग्नेभ्यः
ಪಂಚಮೀ
लग्नात् / लग्नाद्
लग्नाभ्याम्
लग्नेभ्यः
ಷಷ್ಠೀ
लग्नस्य
लग्नयोः
लग्नानाम्
ಸಪ್ತಮೀ
लग्ने
लग्नयोः
लग्नेषु


ಇತರರು