लग्न ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
लग्नम्
लग्ने
लग्नानि
ସମ୍ବୋଧନ
लग्न
लग्ने
लग्नानि
ଦ୍ୱିତୀୟା
लग्नम्
लग्ने
लग्नानि
ତୃତୀୟା
लग्नेन
लग्नाभ्याम्
लग्नैः
ଚତୁର୍ଥୀ
लग्नाय
लग्नाभ्याम्
लग्नेभ्यः
ପଞ୍ଚମୀ
लग्नात् / लग्नाद्
लग्नाभ्याम्
लग्नेभ्यः
ଷଷ୍ଠୀ
लग्नस्य
लग्नयोः
लग्नानाम्
ସପ୍ତମୀ
लग्ने
लग्नयोः
लग्नेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
लग्नम्
लग्ने
लग्नानि
ସମ୍ବୋଧନ
लग्न
लग्ने
लग्नानि
ଦ୍ୱିତୀୟା
लग्नम्
लग्ने
लग्नानि
ତୃତୀୟା
लग्नेन
लग्नाभ्याम्
लग्नैः
ଚତୁର୍ଥୀ
लग्नाय
लग्नाभ्याम्
लग्नेभ्यः
ପଞ୍ଚମୀ
लग्नात् / लग्नाद्
लग्नाभ्याम्
लग्नेभ्यः
ଷଷ୍ଠୀ
लग्नस्य
लग्नयोः
लग्नानाम्
ସପ୍ତମୀ
लग्ने
लग्नयोः
लग्नेषु


ଅନ୍ୟ