रैवतिकीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
ସମ୍ବୋଧନ
रैवतिकीय
रैवतिकीये
रैवतिकीयानि
ଦ୍ୱିତୀୟା
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
ତୃତୀୟା
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
ଚତୁର୍ଥୀ
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
ପଞ୍ଚମୀ
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
ଷଷ୍ଠୀ
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
ସପ୍ତମୀ
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
ସମ୍ବୋଧନ
रैवतिकीय
रैवतिकीये
रैवतिकीयानि
ଦ୍ୱିତୀୟା
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
ତୃତୀୟା
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
ଚତୁର୍ଥୀ
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
ପଞ୍ଚମୀ
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
ଷଷ୍ଠୀ
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
ସପ୍ତମୀ
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु


ଅନ୍ୟ