रै ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राः
रायौ
रायः
ಸಂಬೋಧನ
राः
रायौ
रायः
ದ್ವಿತೀಯಾ
रायम्
रायौ
रायः
ತೃತೀಯಾ
राया
राभ्याम्
राभिः
ಚತುರ್ಥೀ
राये
राभ्याम्
राभ्यः
ಪಂಚಮೀ
रायः
राभ्याम्
राभ्यः
ಷಷ್ಠೀ
रायः
रायोः
रायाम्
ಸಪ್ತಮೀ
रायि
रायोः
रासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राः
रायौ
रायः
ಸಂಬೋಧನ
राः
रायौ
रायः
ದ್ವಿತೀಯಾ
रायम्
रायौ
रायः
ತೃತೀಯಾ
राया
राभ्याम्
राभिः
ಚತುರ್ಥೀ
राये
राभ्याम्
राभ्यः
ಪಂಚಮೀ
रायः
राभ्याम्
राभ्यः
ಷಷ್ಠೀ
रायः
रायोः
रायाम्
ಸಪ್ತಮೀ
रायि
रायोः
रासु


ಇತರರು