रुद्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रुद्रः
रुद्रौ
रुद्राः
ಸಂಬೋಧನ
रुद्र
रुद्रौ
रुद्राः
ದ್ವಿತೀಯಾ
रुद्रम्
रुद्रौ
रुद्रान्
ತೃತೀಯಾ
रुद्रेण
रुद्राभ्याम्
रुद्रैः
ಚತುರ್ಥೀ
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
ಪಂಚಮೀ
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
ಷಷ್ಠೀ
रुद्रस्य
रुद्रयोः
रुद्राणाम्
ಸಪ್ತಮೀ
रुद्रे
रुद्रयोः
रुद्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रुद्रः
रुद्रौ
रुद्राः
ಸಂಬೋಧನ
रुद्र
रुद्रौ
रुद्राः
ದ್ವಿತೀಯಾ
रुद्रम्
रुद्रौ
रुद्रान्
ತೃತೀಯಾ
रुद्रेण
रुद्राभ्याम्
रुद्रैः
ಚತುರ್ಥೀ
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
ಪಂಚಮೀ
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
ಷಷ್ಠೀ
रुद्रस्य
रुद्रयोः
रुद्राणाम्
ಸಪ್ತಮೀ
रुद्रे
रुद्रयोः
रुद्रेषु


ಇತರರು