रुद्र विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रुद्रः
रुद्रौ
रुद्राः
संबोधन
रुद्र
रुद्रौ
रुद्राः
द्वितीया
रुद्रम्
रुद्रौ
रुद्रान्
तृतीया
रुद्रेण
रुद्राभ्याम्
रुद्रैः
चतुर्थी
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
पंचमी
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
षष्ठी
रुद्रस्य
रुद्रयोः
रुद्राणाम्
सप्तमी
रुद्रे
रुद्रयोः
रुद्रेषु
एक
द्वि
अनेक
प्रथमा
रुद्रः
रुद्रौ
रुद्राः
सम्बोधन
रुद्र
रुद्रौ
रुद्राः
द्वितीया
रुद्रम्
रुद्रौ
रुद्रान्
तृतीया
रुद्रेण
रुद्राभ्याम्
रुद्रैः
चतुर्थी
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
पञ्चमी
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
षष्ठी
रुद्रस्य
रुद्रयोः
रुद्राणाम्
सप्तमी
रुद्रे
रुद्रयोः
रुद्रेषु
इतर