रिङ्गितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ಸಂಬೋಧನ
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ದ್ವಿತೀಯಾ
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ತೃತೀಯಾ
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
ಚತುರ್ಥೀ
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
ಪಂಚಮೀ
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
ಷಷ್ಠೀ
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
ಸಪ್ತಮೀ
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ಸಂಬೋಧನ
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ದ್ವಿತೀಯಾ
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ತೃತೀಯಾ
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
ಚತುರ್ಥೀ
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
ಪಂಚಮೀ
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
ಷಷ್ಠೀ
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
ಸಪ್ತಮೀ
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु


ಇತರರು