रिङ्गितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
ಸಂಬೋಧನ
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
ದ್ವಿತೀಯಾ
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
ತೃತೀಯಾ
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
ಚತುರ್ಥೀ
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
ಪಂಚಮೀ
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
ಷಷ್ಠೀ
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
ಸಪ್ತಮೀ
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
ಸಂಬೋಧನ
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
ದ್ವಿತೀಯಾ
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
ತೃತೀಯಾ
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
ಚತುರ್ಥೀ
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
ಪಂಚಮೀ
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
ಷಷ್ಠೀ
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
ಸಪ್ತಮೀ
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु


ಇತರರು