रिङ्गन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
ಸಂಬೋಧನ
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ದ್ವಿತೀಯಾ
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
ತೃತೀಯಾ
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ಚತುರ್ಥೀ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ಪಂಚಮೀ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ಷಷ್ಠೀ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
ಸಪ್ತಮೀ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
ಸಂಬೋಧನ
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ದ್ವಿತೀಯಾ
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
ತೃತೀಯಾ
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ಚತುರ್ಥೀ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ಪಂಚಮೀ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ಷಷ್ಠೀ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
ಸಪ್ತಮೀ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु