रिङ्गन्ती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
ସମ୍ବୋଧନ
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ଦ୍ୱିତୀୟା
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
ତୃତୀୟା
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ଚତୁର୍ଥୀ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ପଞ୍ଚମୀ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ଷଷ୍ଠୀ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
ସପ୍ତମୀ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
ସମ୍ବୋଧନ
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ଦ୍ୱିତୀୟା
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
ତୃତୀୟା
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ଚତୁର୍ଥୀ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ପଞ୍ଚମୀ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ଷଷ୍ଠୀ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
ସପ୍ତମୀ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु