रिङ्खितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ಸಂಬೋಧನ
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ದ್ವಿತೀಯಾ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ತೃತೀಯಾ
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ಚತುರ್ಥೀ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ಪಂಚಮೀ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ಷಷ್ಠೀ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
ಸಪ್ತಮೀ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ಸಂಬೋಧನ
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ದ್ವಿತೀಯಾ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ತೃತೀಯಾ
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ಚತುರ್ಥೀ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ಪಂಚಮೀ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ಷಷ್ಠೀ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
ಸಪ್ತಮೀ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


ಇತರರು