रिङ्खितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ସମ୍ବୋଧନ
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ଦ୍ୱିତୀୟା
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ତୃତୀୟା
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ଚତୁର୍ଥୀ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ପଞ୍ଚମୀ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ଷଷ୍ଠୀ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
ସପ୍ତମୀ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ସମ୍ବୋଧନ
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ଦ୍ୱିତୀୟା
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
ତୃତୀୟା
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ଚତୁର୍ଥୀ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ପଞ୍ଚମୀ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ଷଷ୍ଠୀ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
ସପ୍ତମୀ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


ଅନ୍ୟ