रिक्षा विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रिक्षा
रिक्षे
रिक्षाः
संबोधन
रिक्षे
रिक्षे
रिक्षाः
द्वितीया
रिक्षाम्
रिक्षे
रिक्षाः
तृतीया
रिक्षया
रिक्षाभ्याम्
रिक्षाभिः
चतुर्थी
रिक्षायै
रिक्षाभ्याम्
रिक्षाभ्यः
पंचमी
रिक्षायाः
रिक्षाभ्याम्
रिक्षाभ्यः
षष्ठी
रिक्षायाः
रिक्षयोः
रिक्षाणाम्
सप्तमी
रिक्षायाम्
रिक्षयोः
रिक्षासु
 
एक
द्वि
अनेक
प्रथमा
रिक्षा
रिक्षे
रिक्षाः
सम्बोधन
रिक्षे
रिक्षे
रिक्षाः
द्वितीया
रिक्षाम्
रिक्षे
रिक्षाः
तृतीया
रिक्षया
रिक्षाभ्याम्
रिक्षाभिः
चतुर्थी
रिक्षायै
रिक्षाभ्याम्
रिक्षाभ्यः
पञ्चमी
रिक्षायाः
रिक्षाभ्याम्
रिक्षाभ्यः
षष्ठी
रिक्षायाः
रिक्षयोः
रिक्षाणाम्
सप्तमी
रिक्षायाम्
रिक्षयोः
रिक्षासु