राष्ट्र ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
ಸಂಬೋಧನ
राष्ट्र
राष्ट्रे
राष्ट्राणि
ದ್ವಿತೀಯಾ
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
ತೃತೀಯಾ
राष्ट्रेण
राष्ट्राभ्याम्
राष्ट्रैः
ಚತುರ್ಥೀ
राष्ट्राय
राष्ट्राभ्याम्
राष्ट्रेभ्यः
ಪಂಚಮೀ
राष्ट्रात् / राष्ट्राद्
राष्ट्राभ्याम्
राष्ट्रेभ्यः
ಷಷ್ಠೀ
राष्ट्रस्य
राष्ट्रयोः
राष्ट्राणाम्
ಸಪ್ತಮೀ
राष्ट्रे
राष्ट्रयोः
राष्ट्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
ಸಂಬೋಧನ
राष्ट्र
राष्ट्रे
राष्ट्राणि
ದ್ವಿತೀಯಾ
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
ತೃತೀಯಾ
राष्ट्रेण
राष्ट्राभ्याम्
राष्ट्रैः
ಚತುರ್ಥೀ
राष्ट्राय
राष्ट्राभ्याम्
राष्ट्रेभ्यः
ಪಂಚಮೀ
राष्ट्रात् / राष्ट्राद्
राष्ट्राभ्याम्
राष्ट्रेभ्यः
ಷಷ್ಠೀ
राष्ट्रस्य
राष्ट्रयोः
राष्ट्राणाम्
ಸಪ್ತಮೀ
राष्ट्रे
राष्ट्रयोः
राष्ट्रेषु


ಇತರರು