राष्ट्र विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
संबोधन
राष्ट्र
राष्ट्रे
राष्ट्राणि
द्वितीया
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
तृतीया
राष्ट्रेण
राष्ट्राभ्याम्
राष्ट्रैः
चतुर्थी
राष्ट्राय
राष्ट्राभ्याम्
राष्ट्रेभ्यः
पंचमी
राष्ट्रात् / राष्ट्राद्
राष्ट्राभ्याम्
राष्ट्रेभ्यः
षष्ठी
राष्ट्रस्य
राष्ट्रयोः
राष्ट्राणाम्
सप्तमी
राष्ट्रे
राष्ट्रयोः
राष्ट्रेषु
 
एक
द्वि
अनेक
प्रथमा
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
सम्बोधन
राष्ट्र
राष्ट्रे
राष्ट्राणि
द्वितीया
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
तृतीया
राष्ट्रेण
राष्ट्राभ्याम्
राष्ट्रैः
चतुर्थी
राष्ट्राय
राष्ट्राभ्याम्
राष्ट्रेभ्यः
पञ्चमी
राष्ट्रात् / राष्ट्राद्
राष्ट्राभ्याम्
राष्ट्रेभ्यः
षष्ठी
राष्ट्रस्य
राष्ट्रयोः
राष्ट्राणाम्
सप्तमी
राष्ट्रे
राष्ट्रयोः
राष्ट्रेषु


इतर