रात्रि ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रात्रिः
रात्री
रात्रयः
ಸಂಬೋಧನ
रात्रे
रात्री
रात्रयः
ದ್ವಿತೀಯಾ
रात्रिम्
रात्री
रात्रीः
ತೃತೀಯಾ
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ಚತುರ್ಥೀ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
ಪಂಚಮೀ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ಷಷ್ಠೀ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
ಸಪ್ತಮೀ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रात्रिः
रात्री
रात्रयः
ಸಂಬೋಧನ
रात्रे
रात्री
रात्रयः
ದ್ವಿತೀಯಾ
रात्रिम्
रात्री
रात्रीः
ತೃತೀಯಾ
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ಚತುರ್ಥೀ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
ಪಂಚಮೀ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ಷಷ್ಠೀ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
ಸಪ್ತಮೀ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु