रात्रि ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रात्रिः
रात्री
रात्रयः
ସମ୍ବୋଧନ
रात्रे
रात्री
रात्रयः
ଦ୍ୱିତୀୟା
रात्रिम्
रात्री
रात्रीः
ତୃତୀୟା
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ଚତୁର୍ଥୀ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
ପଞ୍ଚମୀ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ଷଷ୍ଠୀ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
ସପ୍ତମୀ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रात्रिः
रात्री
रात्रयः
ସମ୍ବୋଧନ
रात्रे
रात्री
रात्रयः
ଦ୍ୱିତୀୟା
रात्रिम्
रात्री
रात्रीः
ତୃତୀୟା
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ଚତୁର୍ଥୀ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
ପଞ୍ଚମୀ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ଷଷ୍ଠୀ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
ସପ୍ତମୀ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु