रात्रि विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रात्रिः
रात्री
रात्रयः
संबोधन
रात्रे
रात्री
रात्रयः
द्वितीया
रात्रिम्
रात्री
रात्रीः
तृतीया
रात्र्या
रात्रिभ्याम्
रात्रिभिः
चतुर्थी
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
पंचमी
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
षष्ठी
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
सप्तमी
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
एक
द्वि
अनेक
प्रथमा
रात्रिः
रात्री
रात्रयः
सम्बोधन
रात्रे
रात्री
रात्रयः
द्वितीया
रात्रिम्
रात्री
रात्रीः
तृतीया
रात्र्या
रात्रिभ्याम्
रात्रिभिः
चतुर्थी
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
पञ्चमी
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
षष्ठी
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
सप्तमी
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु