राज् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राट् / राड्
राजौ
राजः
ಸಂಬೋಧನ
राट् / राड्
राजौ
राजः
ದ್ವಿತೀಯಾ
राजम्
राजौ
राजः
ತೃತೀಯಾ
राजा
राड्भ्याम्
राड्भिः
ಚತುರ್ಥೀ
राजे
राड्भ्याम्
राड्भ्यः
ಪಂಚಮೀ
राजः
राड्भ्याम्
राड्भ्यः
ಷಷ್ಠೀ
राजः
राजोः
राजाम्
ಸಪ್ತಮೀ
राजि
राजोः
राट्त्सु / राट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राट् / राड्
राजौ
राजः
ಸಂಬೋಧನ
राट् / राड्
राजौ
राजः
ದ್ವಿತೀಯಾ
राजम्
राजौ
राजः
ತೃತೀಯಾ
राजा
राड्भ्याम्
राड्भिः
ಚತುರ್ಥೀ
राजे
राड्भ्याम्
राड्भ्यः
ಪಂಚಮೀ
राजः
राड्भ्याम्
राड्भ्यः
ಷಷ್ಠೀ
राजः
राजोः
राजाम्
ಸಪ್ತಮೀ
राजि
राजोः
राट्त्सु / राट्सु