राजमाष्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राजमाष्यः
राजमाष्यौ
राजमाष्याः
ಸಂಬೋಧನ
राजमाष्य
राजमाष्यौ
राजमाष्याः
ದ್ವಿತೀಯಾ
राजमाष्यम्
राजमाष्यौ
राजमाष्यान्
ತೃತೀಯಾ
राजमाष्येण
राजमाष्याभ्याम्
राजमाष्यैः
ಚತುರ್ಥೀ
राजमाष्याय
राजमाष्याभ्याम्
राजमाष्येभ्यः
ಪಂಚಮೀ
राजमाष्यात् / राजमाष्याद्
राजमाष्याभ्याम्
राजमाष्येभ्यः
ಷಷ್ಠೀ
राजमाष्यस्य
राजमाष्ययोः
राजमाष्याणाम्
ಸಪ್ತಮೀ
राजमाष्ये
राजमाष्ययोः
राजमाष्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राजमाष्यः
राजमाष्यौ
राजमाष्याः
ಸಂಬೋಧನ
राजमाष्य
राजमाष्यौ
राजमाष्याः
ದ್ವಿತೀಯಾ
राजमाष्यम्
राजमाष्यौ
राजमाष्यान्
ತೃತೀಯಾ
राजमाष्येण
राजमाष्याभ्याम्
राजमाष्यैः
ಚತುರ್ಥೀ
राजमाष्याय
राजमाष्याभ्याम्
राजमाष्येभ्यः
ಪಂಚಮೀ
राजमाष्यात् / राजमाष्याद्
राजमाष्याभ्याम्
राजमाष्येभ्यः
ಷಷ್ಠೀ
राजमाष्यस्य
राजमाष्ययोः
राजमाष्याणाम्
ಸಪ್ತಮೀ
राजमाष्ये
राजमाष्ययोः
राजमाष्येषु


ಇತರರು