राजमाष ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राजमाषः
राजमाषौ
राजमाषाः
ಸಂಬೋಧನ
राजमाष
राजमाषौ
राजमाषाः
ದ್ವಿತೀಯಾ
राजमाषम्
राजमाषौ
राजमाषान्
ತೃತೀಯಾ
राजमाषेण
राजमाषाभ्याम्
राजमाषैः
ಚತುರ್ಥೀ
राजमाषाय
राजमाषाभ्याम्
राजमाषेभ्यः
ಪಂಚಮೀ
राजमाषात् / राजमाषाद्
राजमाषाभ्याम्
राजमाषेभ्यः
ಷಷ್ಠೀ
राजमाषस्य
राजमाषयोः
राजमाषाणाम्
ಸಪ್ತಮೀ
राजमाषे
राजमाषयोः
राजमाषेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राजमाषः
राजमाषौ
राजमाषाः
ಸಂಬೋಧನ
राजमाष
राजमाषौ
राजमाषाः
ದ್ವಿತೀಯಾ
राजमाषम्
राजमाषौ
राजमाषान्
ತೃತೀಯಾ
राजमाषेण
राजमाषाभ्याम्
राजमाषैः
ಚತುರ್ಥೀ
राजमाषाय
राजमाषाभ्याम्
राजमाषेभ्यः
ಪಂಚಮೀ
राजमाषात् / राजमाषाद्
राजमाषाभ्याम्
राजमाषेभ्यः
ಷಷ್ಠೀ
राजमाषस्य
राजमाषयोः
राजमाषाणाम्
ಸಪ್ತಮೀ
राजमाषे
राजमाषयोः
राजमाषेषु