राजन्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राजन्यः
राजन्यौ
राजन्याः
ಸಂಬೋಧನ
राजन्य
राजन्यौ
राजन्याः
ದ್ವಿತೀಯಾ
राजन्यम्
राजन्यौ
राजन्यान्
ತೃತೀಯಾ
राजन्येन
राजन्याभ्याम्
राजन्यैः
ಚತುರ್ಥೀ
राजन्याय
राजन्याभ्याम्
राजन्येभ्यः
ಪಂಚಮೀ
राजन्यात् / राजन्याद्
राजन्याभ्याम्
राजन्येभ्यः
ಷಷ್ಠೀ
राजन्यस्य
राजन्ययोः
राजन्यानाम्
ಸಪ್ತಮೀ
राजन्ये
राजन्ययोः
राजन्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राजन्यः
राजन्यौ
राजन्याः
ಸಂಬೋಧನ
राजन्य
राजन्यौ
राजन्याः
ದ್ವಿತೀಯಾ
राजन्यम्
राजन्यौ
राजन्यान्
ತೃತೀಯಾ
राजन्येन
राजन्याभ्याम्
राजन्यैः
ಚತುರ್ಥೀ
राजन्याय
राजन्याभ्याम्
राजन्येभ्यः
ಪಂಚಮೀ
राजन्यात् / राजन्याद्
राजन्याभ्याम्
राजन्येभ्यः
ಷಷ್ಠೀ
राजन्यस्य
राजन्ययोः
राजन्यानाम्
ಸಪ್ತಮೀ
राजन्ये
राजन्ययोः
राजन्येषु