राजनय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राजनयः
राजनयौ
राजनयाः
ಸಂಬೋಧನ
राजनय
राजनयौ
राजनयाः
ದ್ವಿತೀಯಾ
राजनयम्
राजनयौ
राजनयान्
ತೃತೀಯಾ
राजनयेन
राजनयाभ्याम्
राजनयैः
ಚತುರ್ಥೀ
राजनयाय
राजनयाभ्याम्
राजनयेभ्यः
ಪಂಚಮೀ
राजनयात् / राजनयाद्
राजनयाभ्याम्
राजनयेभ्यः
ಷಷ್ಠೀ
राजनयस्य
राजनययोः
राजनयानाम्
ಸಪ್ತಮೀ
राजनये
राजनययोः
राजनयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राजनयः
राजनयौ
राजनयाः
ಸಂಬೋಧನ
राजनय
राजनयौ
राजनयाः
ದ್ವಿತೀಯಾ
राजनयम्
राजनयौ
राजनयान्
ತೃತೀಯಾ
राजनयेन
राजनयाभ्याम्
राजनयैः
ಚತುರ್ಥೀ
राजनयाय
राजनयाभ्याम्
राजनयेभ्यः
ಪಂಚಮೀ
राजनयात् / राजनयाद्
राजनयाभ्याम्
राजनयेभ्यः
ಷಷ್ಠೀ
राजनयस्य
राजनययोः
राजनयानाम्
ಸಪ್ತಮೀ
राजनये
राजनययोः
राजनयेषु