राजक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राजकः
राजकौ
राजकाः
ಸಂಬೋಧನ
राजक
राजकौ
राजकाः
ದ್ವಿತೀಯಾ
राजकम्
राजकौ
राजकान्
ತೃತೀಯಾ
राजकेन
राजकाभ्याम्
राजकैः
ಚತುರ್ಥೀ
राजकाय
राजकाभ्याम्
राजकेभ्यः
ಪಂಚಮೀ
राजकात् / राजकाद्
राजकाभ्याम्
राजकेभ्यः
ಷಷ್ಠೀ
राजकस्य
राजकयोः
राजकानाम्
ಸಪ್ತಮೀ
राजके
राजकयोः
राजकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राजकः
राजकौ
राजकाः
ಸಂಬೋಧನ
राजक
राजकौ
राजकाः
ದ್ವಿತೀಯಾ
राजकम्
राजकौ
राजकान्
ತೃತೀಯಾ
राजकेन
राजकाभ्याम्
राजकैः
ಚತುರ್ಥೀ
राजकाय
राजकाभ्याम्
राजकेभ्यः
ಪಂಚಮೀ
राजकात् / राजकाद्
राजकाभ्याम्
राजकेभ्यः
ಷಷ್ಠೀ
राजकस्य
राजकयोः
राजकानाम्
ಸಪ್ತಮೀ
राजके
राजकयोः
राजकेषु


ಇತರರು