राजक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राजकः
राजकौ
राजकाः
संबोधन
राजक
राजकौ
राजकाः
द्वितीया
राजकम्
राजकौ
राजकान्
तृतीया
राजकेन
राजकाभ्याम्
राजकैः
चतुर्थी
राजकाय
राजकाभ्याम्
राजकेभ्यः
पंचमी
राजकात् / राजकाद्
राजकाभ्याम्
राजकेभ्यः
षष्ठी
राजकस्य
राजकयोः
राजकानाम्
सप्तमी
राजके
राजकयोः
राजकेषु
 
एक
द्वि
अनेक
प्रथमा
राजकः
राजकौ
राजकाः
सम्बोधन
राजक
राजकौ
राजकाः
द्वितीया
राजकम्
राजकौ
राजकान्
तृतीया
राजकेन
राजकाभ्याम्
राजकैः
चतुर्थी
राजकाय
राजकाभ्याम्
राजकेभ्यः
पञ्चमी
राजकात् / राजकाद्
राजकाभ्याम्
राजकेभ्यः
षष्ठी
राजकस्य
राजकयोः
राजकानाम्
सप्तमी
राजके
राजकयोः
राजकेषु


इतर