राचित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राचितः
राचितौ
राचिताः
संबोधन
राचित
राचितौ
राचिताः
द्वितीया
राचितम्
राचितौ
राचितान्
तृतीया
राचितेन
राचिताभ्याम्
राचितैः
चतुर्थी
राचिताय
राचिताभ्याम्
राचितेभ्यः
पंचमी
राचितात् / राचिताद्
राचिताभ्याम्
राचितेभ्यः
षष्ठी
राचितस्य
राचितयोः
राचितानाम्
सप्तमी
राचिते
राचितयोः
राचितेषु
एक
द्वि
अनेक
प्रथमा
राचितः
राचितौ
राचिताः
सम्बोधन
राचित
राचितौ
राचिताः
द्वितीया
राचितम्
राचितौ
राचितान्
तृतीया
राचितेन
राचिताभ्याम्
राचितैः
चतुर्थी
राचिताय
राचिताभ्याम्
राचितेभ्यः
पञ्चमी
राचितात् / राचिताद्
राचिताभ्याम्
राचितेभ्यः
षष्ठी
राचितस्य
राचितयोः
राचितानाम्
सप्तमी
राचिते
राचितयोः
राचितेषु