राङ्कव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राङ्कवः
राङ्कवौ
राङ्कवाः
ಸಂಬೋಧನ
राङ्कव
राङ्कवौ
राङ्कवाः
ದ್ವಿತೀಯಾ
राङ्कवम्
राङ्कवौ
राङ्कवान्
ತೃತೀಯಾ
राङ्कवेण
राङ्कवाभ्याम्
राङ्कवैः
ಚತುರ್ಥೀ
राङ्कवाय
राङ्कवाभ्याम्
राङ्कवेभ्यः
ಪಂಚಮೀ
राङ्कवात् / राङ्कवाद्
राङ्कवाभ्याम्
राङ्कवेभ्यः
ಷಷ್ಠೀ
राङ्कवस्य
राङ्कवयोः
राङ्कवाणाम्
ಸಪ್ತಮೀ
राङ्कवे
राङ्कवयोः
राङ्कवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राङ्कवः
राङ्कवौ
राङ्कवाः
ಸಂಬೋಧನ
राङ्कव
राङ्कवौ
राङ्कवाः
ದ್ವಿತೀಯಾ
राङ्कवम्
राङ्कवौ
राङ्कवान्
ತೃತೀಯಾ
राङ्कवेण
राङ्कवाभ्याम्
राङ्कवैः
ಚತುರ್ಥೀ
राङ्कवाय
राङ्कवाभ्याम्
राङ्कवेभ्यः
ಪಂಚಮೀ
राङ्कवात् / राङ्कवाद्
राङ्कवाभ्याम्
राङ्कवेभ्यः
ಷಷ್ಠೀ
राङ्कवस्य
राङ्कवयोः
राङ्कवाणाम्
ಸಪ್ತಮೀ
राङ्कवे
राङ्कवयोः
राङ्कवेषु


ಇತರರು