राङ्कव विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राङ्कवः
राङ्कवौ
राङ्कवाः
संबोधन
राङ्कव
राङ्कवौ
राङ्कवाः
द्वितीया
राङ्कवम्
राङ्कवौ
राङ्कवान्
तृतीया
राङ्कवेण
राङ्कवाभ्याम्
राङ्कवैः
चतुर्थी
राङ्कवाय
राङ्कवाभ्याम्
राङ्कवेभ्यः
पंचमी
राङ्कवात् / राङ्कवाद्
राङ्कवाभ्याम्
राङ्कवेभ्यः
षष्ठी
राङ्कवस्य
राङ्कवयोः
राङ्कवाणाम्
सप्तमी
राङ्कवे
राङ्कवयोः
राङ्कवेषु
 
एक
द्वि
अनेक
प्रथमा
राङ्कवः
राङ्कवौ
राङ्कवाः
सम्बोधन
राङ्कव
राङ्कवौ
राङ्कवाः
द्वितीया
राङ्कवम्
राङ्कवौ
राङ्कवान्
तृतीया
राङ्कवेण
राङ्कवाभ्याम्
राङ्कवैः
चतुर्थी
राङ्कवाय
राङ्कवाभ्याम्
राङ्कवेभ्यः
पञ्चमी
राङ्कवात् / राङ्कवाद्
राङ्कवाभ्याम्
राङ्कवेभ्यः
षष्ठी
राङ्कवस्य
राङ्कवयोः
राङ्कवाणाम्
सप्तमी
राङ्कवे
राङ्कवयोः
राङ्कवेषु


इतर