राघित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राघितः
राघितौ
राघिताः
संबोधन
राघित
राघितौ
राघिताः
द्वितीया
राघितम्
राघितौ
राघितान्
तृतीया
राघितेन
राघिताभ्याम्
राघितैः
चतुर्थी
राघिताय
राघिताभ्याम्
राघितेभ्यः
पंचमी
राघितात् / राघिताद्
राघिताभ्याम्
राघितेभ्यः
षष्ठी
राघितस्य
राघितयोः
राघितानाम्
सप्तमी
राघिते
राघितयोः
राघितेषु
एक
द्वि
अनेक
प्रथमा
राघितः
राघितौ
राघिताः
सम्बोधन
राघित
राघितौ
राघिताः
द्वितीया
राघितम्
राघितौ
राघितान्
तृतीया
राघितेन
राघिताभ्याम्
राघितैः
चतुर्थी
राघिताय
राघिताभ्याम्
राघितेभ्यः
पञ्चमी
राघितात् / राघिताद्
राघिताभ्याम्
राघितेभ्यः
षष्ठी
राघितस्य
राघितयोः
राघितानाम्
सप्तमी
राघिते
राघितयोः
राघितेषु
इतर